अमरकोषसम्पद्

         


Search amarakosha: अनन्त. Page 1

1 अनन्त (नपुं)

नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्
व्योमवर्गः 1.2.1.2.4
अर्थः - आकाशः
sky


2 अनन्त (पुं)

शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे
पातालभोगिवर्गः 1.8.4.2.2
अर्थः - नागानाम् स्वामिः


3 अनन्त (वि)

कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि
नानार्थवर्गः 3.3.81.2.1
अर्थः - अनवधिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue