अमरकोषसम्पद्

         


Search amarakosha: अन्ध. Page 1

1 अन्ध (वि)

किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ
मनुष्यवर्गः 2.6.61.2.3
अर्थः - अचक्षुष्कः


2 अन्ध (पुं)

भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः
वैश्यवर्गः 2.9.48.2.3
अर्थः - सिद्धान्नम्


3 अन्ध (नपुं)

मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि
नानार्थवर्गः 3.3.103.1.2
अर्थः - अन्धकारः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue