अमरकोषसम्पद्

         


Search amarakosha: अपाङ्ग. Page 1

1 अपाङ्ग (पुं)

अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने
मनुष्यवर्गः 2.6.94.1.1
अर्थः - नेत्रप्रान्तः


2 अपाङ्ग (पुं)

गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च
नानार्थवर्गः 3.3.21.2.2
अर्थः - ललाटकृततिलकम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue