अमरकोषसम्पद्

         


Search amarakosha: अपान. Page 1

1 अपान (पुं)

प्राणोऽपानः समानश्चोदानव्यानौ च वायवः
स्वर्गवर्गः 1.1.63.3.2
अर्थः - शरीरवायुः
prana


2 अपान (नपुं)

गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः
मनुष्यवर्गः 2.6.73.2.2
अर्थः - पुरीषनिर्गममार्गः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue