अमरकोषसम्पद्

         


Search amarakosha: अभितस्. Page 1

1 अभितस् (अव्य)

उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्
विशेष्यनिघ्नवर्गः 3.1.67.2.5
अर्थः - समीपः


2 अभितस् (अव्य)

समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः
नानार्थवर्गः 3.3.256.2.1
अर्थः - अभिमुखम्


3 अभितस् (अव्य)

समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः
नानार्थवर्गः 3.3.256.2.1
अर्थः - साकल्यम्


4 अभितस् (अव्य)

समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः
नानार्थवर्गः 3.3.256.2.1
अर्थः - शीघ्रम्


5 अभितस् (अव्य)

समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः
नानार्थवर्गः 3.3.256.2.1
अर्थः - उभयतः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue