अमरकोषसम्पद्

         


Search amarakosha: अभिनीत. Page 1

1 अभिनीत (वि)

युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्
क्षत्रियवर्गः 2.8.24.2.5
अर्थः - न्यायादनपेतद्रव्यम्


2 अभिनीत (वि)

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्
नानार्थवर्गः 3.3.81.1.2
अर्थः - अतिसंस्कृतम्


3 अभिनीत (वि)

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्
नानार्थवर्गः 3.3.81.1.2
अर्थः - मर्षिः


4 अभिनीत (वि)

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्
नानार्थवर्गः 3.3.81.1.2
अर्थः - युक्तम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue