अमरकोषसम्पद्

         


Search amarakosha: अभिशस्त. Page 1

1 अभिशस्त (वि)

आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे
विशेष्यनिघ्नवर्गः 3.1.43.1.3
अर्थः - मैथुननिमित्तं मिथ्यादूषितः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue