अमरकोषसम्पद्

         


Search amarakosha: अभिहार. Page 1

1 अभिहार (पुं)

अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्
सङ्कीर्णवर्गः 3.2.17.1.1
अर्थः - आभिमुख्येन ग्रहणम्


2 अभिहार (पुं)

अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च
नानार्थवर्गः 3.3.169.1.1
अर्थः - चोरकर्मः


3 अभिहार (पुं)

अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च
नानार्थवर्गः 3.3.169.1.1
अर्थः - कलहाह्वानम्


4 अभिहार (पुं)

अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च
नानार्थवर्गः 3.3.169.1.1
अर्थः - सन्नहनम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue