अमरकोषसम्पद्

         


Search amarakosha: अमृत. Page 1

1 अमृत (नपुं)

स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा
स्वर्गवर्गः 1.1.48.2.4
अर्थः - अमृतम्
nectar


2 अमृत (नपुं)

मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्
धीवर्गः 1.5.6.2.6
अर्थः - मोक्षः


3 अमृत (नपुं)

पयः कीलालममृतं जीवनं भुवनं वनम्
वारिवर्गः 1.10.3.2.3
अर्थः - जलम्


4 अमृत (नपुं)

अमृतं विघसो यज्ञशेषभोजनशेषयोः
ब्रह्मवर्गः 2.7.28.2.1
अर्थः - यज्ञशेषः


5 अमृत (नपुं)

द्वे याचितायाचितयोर्यथासंख्यं मृतामृते
वैश्यवर्गः 2.9.3.1.2
अर्थः - अयाचितः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue