अमरकोषसम्पद्

         


Search amarakosha: अरिष्ट. Page 1

1 अरिष्ट (नपुं)

गर्भागारं वासगृहमरिष्टं सूतिकागृहम्
पुरवर्गः 2.2.8.2.3
अर्थः - प्रसवस्थानम्


2 अरिष्ट (पुं)

रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ
वनौषधिवर्गः 2.4.31.2.2
अर्थः - अरिष्टः-रीढा


3 अरिष्ट (पुं)

अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः
वनौषधिवर्गः 2.4.62.1.1
अर्थः - निम्बः


4 अरिष्ट (पुं)

लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः
वनौषधिवर्गः 2.4.148.2.3
अर्थः - लशुनम्


5 अरिष्ट (पुं)

काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः
सिंहादिवर्गः 2.5.20.1.3
अर्थः - काकः


6 अरिष्ट (नपुं)

दण्डाहतं कालशेयमरिष्टमपि गोरसः
वैश्यवर्गः 2.9.53.1.3
अर्थः - दण्डमथितगोरसमात्रम्


7 अरिष्ट (नपुं)

रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे
नानार्थवर्गः 3.3.36.1.2
अर्थः - अशुभम्


8 अरिष्ट (नपुं)

रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे
नानार्थवर्गः 3.3.36.1.2
अर्थः - शुभम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue