अमरकोषसम्पद्

         


Search amarakosha: अलङ्करिष्णु. Page 1

1 अलङ्करिष्णु (वि)

दशैते त्रिष्वलङ्कर्तालङ्करिष्णुश्च मण्डितः
मनुष्यवर्गः 2.6.100.1.2
अर्थः - अलङ्करणशीलः


2 अलङ्करिष्णु (वि)

उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः
विशेष्यनिघ्नवर्गः 3.1.29.1.3
अर्थः - अलङ्करणशीलः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue