अमरकोषसम्पद्

         


Search amarakosha: अवगीत. Page 1

1 अवगीत (वि)

संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः
विशेष्यनिघ्नवर्गः 3.1.93.1.3
अर्थः - प्रसिद्धनिन्दः


2 अवगीत (नपुं)

महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु
नानार्थवर्गः 3.3.79.1.2
अर्थः - जनवादः


3 अवगीत (वि)

महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु
नानार्थवर्गः 3.3.79.1.2
अर्थः - गर्हितम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue