अमरकोषसम्पद्

         


Search amarakosha: अवदात. Page 1

1 अवदात (पुं)

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः
धीवर्गः 1.5.13.1.1
अर्थः - शुक्लवर्णः


2 अवदात (वि)

अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ
नानार्थवर्गः 3.3.80.2.1
अर्थः - शुक्लवर्णयुक्तः


3 अवदात (वि)

अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ
नानार्थवर्गः 3.3.80.2.1
अर्थः - पीतवर्णः


4 अवदात (वि)

अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ
नानार्थवर्गः 3.3.80.2.1
अर्थः - शुद्धम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue