अमरकोषसम्पद्

         


Search amarakosha: अस्त. Page 1

1 अस्त (पुं)

अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः
शैलवर्गः 2.3.2.2.1
अर्थः - पश्चिमपर्वतः


2 अस्त (वि)

नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः
विशेष्यनिघ्नवर्गः 3.1.87.2.3
अर्थः - प्रेरितः


3 अस्त (अव्य)

सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने
अव्ययवर्गः 3.4.17.2.4
अर्थः - अदर्शने




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue