अमरकोषसम्पद्

         


Search amarakosha: अस्र. Page 1

1 अस्र (नपुं)

किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः
दिग्वर्गः 1.3.33.1.2
अर्थः - किरणः
ray


2 अस्र (नपुं)

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्
मनुष्यवर्गः 2.6.64.1.4
अर्थः - रक्तम्


3 अस्र (नपुं)

दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च
मनुष्यवर्गः 2.6.93.2.6
अर्थः - अश्रुः


4 अस्र (पुं)

प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि
नानार्थवर्गः 3.3.165.1.2
अर्थः - केशः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue