अमरकोषसम्पद्

         


Search amarakosha: आसार. Page 1

1 आसार (पुं)

धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः
दिग्वर्गः 1.3.11.2.2
अर्थः - महावृष्टिः
continuous rain


2 आसार (पुं)

स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्
क्षत्रियवर्गः 2.8.96.1.1
अर्थः - सैन्यस्य सर्वतो व्याप्तिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue