अमरकोषसम्पद्

         


Search amarakosha: उग्र. Page 1

1 उग्र (पुं)

उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्
स्वर्गवर्गः 1.1.32.1.1
अर्थः - शिवः
shiva


2 उग्र (वि)

भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु
नाट्यवर्गः 1.7.20.2.4
अर्थः - रौद्ररसः


3 उग्र (पुं)

शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः
शूद्रवर्गः 2.10.2.2.1
अर्थः - शूद्राक्षत्रियाभ्यामुत्पन्नः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue