अमरकोषसम्पद्

         


Search amarakosha: उत. Page 1

1 उत (वि)

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते
विशेष्यनिघ्नवर्गः 3.1.101.1.3
अर्थः - तन्तुसन्तम्


2 उत (अव्य)

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः
नानार्थवर्गः 3.3.244.1.2
अर्थः - प्रश्नः


3 उत (अव्य)

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः
नानार्थवर्गः 3.3.244.1.2
अर्थः - समुच्चयः


4 उत (अव्य)

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः
नानार्थवर्गः 3.3.244.1.2
अर्थः - विकल्पः


5 उत (अव्य)

आहो उताहो किमुत विकल्पे किं किमूत च
अव्ययवर्गः 3.4.5.1.6
अर्थः - विकल्पनम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue