अमरकोषसम्पद्

         


Search amarakosha: उन्माद. Page 1

1 उन्माद (पुं)

शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः
नाट्यवर्गः 1.7.26.2.2
अर्थः - चित्तविभ्रमः


2 उन्माद (वि)

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः
विशेष्यनिघ्नवर्गः 3.1.23.1.1
अर्थः - उन्मादशीलः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue