अमरकोषसम्पद्

         


Search amarakosha: उपरक्त. Page 1

1 उपरक्त (पुं)

सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः
कालवर्गः 1.4.10.1.2
अर्थः - राहुग्रस्थेन्दुः अथवा सूर्यः
eclipsed sun or moon


2 उपरक्त (वि)

व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ
विशेष्यनिघ्नवर्गः 3.1.43.2.2
अर्थः - आद्ध्यात्मिकादिपीडायुक्तः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue