अमरकोषसम्पद्

         


Search amarakosha: उपसम्पन्न. Page 1

1 उपसम्पन्न (वि)

वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते
ब्रह्मवर्गः 2.7.26.2.2
अर्थः - यज्ञहतपशुः


2 उपसम्पन्न (वि)

प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्
वैश्यवर्गः 2.9.45.2.2
अर्थः - पाकेन संस्कृतव्यञ्जनादिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue