अमरकोषसम्पद्

         


Search amarakosha: उष्ण. Page 1

1 उष्ण (पुं)

निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः
कालवर्गः 1.4.19.1.3
अर्थः - ग्रीष्मऋतुः
Grishma (summer) season


2 उष्ण (पुं)

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च
शूद्रवर्गः 2.10.19.1.6
अर्थः - चतुरः


3 उष्ण (पुं)

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः
नानार्थवर्गः 3.3.142.1.1
अर्थः - धर्मः


4 उष्ण (पुं)

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः
नानार्थवर्गः 3.3.142.1.1
अर्थः - चेष्टा


5 उष्ण (पुं)

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः
नानार्थवर्गः 3.3.142.1.1
अर्थः - अलङ्कारः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue