अमरकोषसम्पद्

         


Search amarakosha: ऋतु. Page 1

1 ऋतु (पुं)

द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः
कालवर्गः 1.4.13.1.1
अर्थः - द्वौ मासौ
A season


2 ऋतु (पुं)

षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्
कालवर्गः 1.4.20.1.1
अर्थः - हेमन्तादयः षड्
Season


3 ऋतु (पुं)

मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च
नानार्थवर्गः 3.3.61.2.2
अर्थः - आर्तवम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue