अमरकोषसम्पद्

         


Search amarakosha: कक्ष्या. Page 1

1 कक्ष्या (स्त्री)

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे
क्षत्रियवर्गः 2.8.42.1.2
अर्थः - गजमध्यबन्धनचर्मरज्जुः


2 कक्ष्या (स्त्री)

कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने
नानार्थवर्गः 3.3.158.2.1
अर्थः - हर्म्यादेः प्रकोष्ठम्


3 कक्ष्या (स्त्री)

कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने
नानार्थवर्गः 3.3.158.2.1
अर्थः - स्त्रीकटीभूषणम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue