अमरकोषसम्पद्

         


Search amarakosha: कच्छ. Page 1

1 कच्छ (पुं)

जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः
भूमिवर्गः 2.1.10.2.3
अर्थः - जलाधिकदेशः


2 कच्छ (पुं)

कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी
वनौषधिवर्गः 2.4.128.1.2
अर्थः - नन्दिवृक्षः


3 कच्छ (पुं)

परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः
नानार्थवर्गः 3.3.29.4.1
अर्थः - अञ्चलः


4 कच्छ (पुं)

परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः
नानार्थवर्गः 3.3.29.4.1
अर्थः - परिधानम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue