अमरकोषसम्पद्

         


Search amarakosha: कट. Page 1

1 कट (पुं)

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती
मनुष्यवर्गः 2.6.74.1.1
अर्थः - कटीफलकः


2 कट (पुं)

गण्डः कटो मदो दानं वमथुः करशीकरः
क्षत्रियवर्गः 2.8.37.1.2
अर्थः - गजगण्डः


3 कट (पुं)

स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ
वैश्यवर्गः 2.9.26.2.5
अर्थः - वंशादिविकारः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue