अमरकोषसम्पद्

         


Search amarakosha: कटु. Page 1

1 कटु (पुं)

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः
धीवर्गः 1.5.9.1.5
अर्थः - कटुरसः


2 कटु (स्त्री)

कटुः कटम्भराशोकरोहिणी कटुरोहिणी
वनौषधिवर्गः 2.4.85.2.1
अर्थः - कटुरोहिणी


3 कटु (नपुं)

रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः
नानार्थवर्गः 3.3.35.2.1
अर्थः - अकार्यम्


4 कटु (पुं)

रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः
नानार्थवर्गः 3.3.35.2.1
अर्थः - कटुरसः


5 कटु (वि)

रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः
नानार्थवर्गः 3.3.35.2.1
अर्थः - मत्सरः


6 कटु (वि)

रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः
नानार्थवर्गः 3.3.35.2.1
अर्थः - तीक्ष्णम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue