अमरकोषसम्पद्

         


Search amarakosha: कनिष्ठा. Page 1

1 कनिष्ठा (स्त्री)

मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्
मनुष्यवर्गः 2.6.82.2.3
अर्थः - कनिष्ठाङ्गुली


2 कनिष्ठा (वि)

त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः
नानार्थवर्गः 3.3.41.2.2
अर्थः - अल्पम्


3 कनिष्ठा (वि)

त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः
नानार्थवर्गः 3.3.41.2.2
अर्थः - अतियुवा




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue