अमरकोषसम्पद्

         


Search amarakosha: करण. Page 1

1 करण (पुं)

शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः
शूद्रवर्गः 2.10.2.1.1
अर्थः - वैश्याच्छूद्रायां जातः


2 करण (नपुं)

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि
नानार्थवर्गः 3.3.54.2.1
अर्थः - साधकतमम्


3 करण (नपुं)

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि
नानार्थवर्गः 3.3.54.2.1
अर्थः - क्षेत्रम्


4 करण (नपुं)

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि
नानार्थवर्गः 3.3.54.2.1
अर्थः - देहः


5 करण (नपुं)

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि
नानार्थवर्गः 3.3.54.2.1
अर्थः - इन्द्रियम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue