अमरकोषसम्पद्

         


Search amarakosha: कर्मकर. Page 1

1 कर्मकर (पुं)

भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः
शूद्रवर्गः 2.10.15.1.3
अर्थः - वेतनोपजीविः


2 कर्मकर (वि)

भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः
विशेष्यनिघ्नवर्गः 3.1.19.1.2
अर्थः - मूल्येन कर्मकरः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue