अमरकोषसम्पद्

         


Search amarakosha: कल्प. Page 1

1 कल्प (पुं)

दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्
कालवर्गः 1.4.21.2.2
अर्थः - दैवम् युगसहस्रद्वयम्
A kalpa


2 कल्प (पुं)

संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि
कालवर्गः 1.4.22.2.3
अर्थः - प्रलयः
Destruction of the universe


3 कल्प (पुं)

ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ
ब्रह्मवर्गः 2.7.39.2.2
अर्थः - विधानशास्त्रम्


4 कल्प (पुं)

अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्
क्षत्रियवर्गः 2.8.24.1.3
अर्थः - नीतिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue