अमरकोषसम्पद्

         


Search amarakosha: कल्य. Page 1

1 कल्य (नपुं)

प्रत्यूषोmऽहर्मुखंn कल्यnमुषःmप्रत्युषसीn अपि
कालवर्गः 1.4.2.2.3
अर्थः - प्रत्यूषः
morning


2 कल्य (वि)

वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्
मनुष्यवर्गः 2.6.57.2.3
अर्थः - रोगनिर्मुक्तः


3 कल्य (नपुं)

गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ
नानार्थवर्गः 3.3.160.1.2
अर्थः - सज्जः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue