अमरकोषसम्पद्

         


Search amarakosha: काच. Page 1

1 काच (पुं)

क्षारः काचोऽथ चपलो रसः सूतश्च पारदे
वैश्यवर्गः 2.9.99.2.2
अर्थः - काचः


2 काच (पुं)

भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका
शूद्रवर्गः 2.10.30.1.3
अर्थः - भारयष्ट्यामालम्बमानः


3 काच (पुं)

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः
नानार्थवर्गः 3.3.28.1.2
अर्थः - मृद्भेदः


4 काच (पुं)

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः
नानार्थवर्गः 3.3.28.1.2
अर्थः - दृग्रुजः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue