अमरकोषसम्पद्

         


Search amarakosha: काण्ड. Page 1

1 काण्ड (पुं-नपुं)

काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु
नानार्थवर्गः 3.3.43.2.1
अर्थः - अवसरः


2 काण्ड (पुं-नपुं)

काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु
नानार्थवर्गः 3.3.43.2.1
अर्थः - अधमम्


3 काण्ड (पुं-नपुं)

काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु
नानार्थवर्गः 3.3.43.2.1
अर्थः - बाणः


4 काण्ड (पुं-नपुं)

काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु
नानार्थवर्गः 3.3.43.2.1
अर्थः - जलम्


5 काण्ड (पुं-नपुं)

काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु
नानार्थवर्गः 3.3.43.2.1
अर्थः - वर्गः


6 काण्ड (पुं-नपुं)

काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु
नानार्थवर्गः 3.3.43.2.1
अर्थः - दण्डः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue