अमरकोषसम्पद्

         


Search amarakosha: काम. Page 1

1 काम (पुं)

कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः
स्वर्गवर्गः 1.1.25.2.4
अर्थः - कामदेवः
kamadeva


2 काम (पुं)

संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः
स्वर्गवर्गः 1.1.26.6.2
अर्थः - कामदेवः
kamadeva


3 काम (पुं)

कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः
नाट्यवर्गः 1.7.28.1.1
अर्थः - स्पृहा


4 काम (नपुं)

कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्
वैश्यवर्गः 2.9.57.1.1
अर्थः - यथेप्सितम्


5 काम (पुं)

इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ
नानार्थवर्गः 3.3.138.2.1
अर्थः - इच्छा


6 काम (अव्य)

अकामानुमतौ काममसूयोपगमेऽस्तु च
अव्ययवर्गः 3.4.13.2.1
अर्थः - अकामानुमतिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue