अमरकोषसम्पद्

         


Search amarakosha: काष्ठा. Page 1

1 काष्ठा (स्त्री)

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः
दिग्वर्गः 1.3.1.1.3
अर्थः - दिक्
direction


2 काष्ठा (स्त्री)

अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला
कालवर्गः 1.4.11.1.1
अर्थः - अष्टादशनिमेषाः
16/3 seconds


3 काष्ठा (स्त्री)

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि
नानार्थवर्गः 3.3.41.1.2
अर्थः - मर्यादा


4 काष्ठा (स्त्री)

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि
नानार्थवर्गः 3.3.41.1.2
अर्थः - उत्कर्षः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue