अमरकोषसम्पद्

         


Search amarakosha: कुणि. Page 1

1 कुणि (पुं)

कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी
वनौषधिवर्गः 2.4.128.1.1
अर्थः - नन्दिवृक्षः


2 कुणि (पुं)

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः
मनुष्यवर्गः 2.6.48.1.6
अर्थः - रोगादिना वक्रकरः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue