अमरकोषसम्पद्

         


Search amarakosha: कुन्द. Page 1

1 कुन्द (पुं)

मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव
स्वर्गवर्गः 1.1.71.4.2
अर्थः - विशेषनिधिः
treasure


2 कुन्द (पुं-नपुं)

माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः
वनौषधिवर्गः 2.4.73.1.2
अर्थः - कुन्दम्


3 कुन्द (पुं)

वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू
वनौषधिवर्गः 2.4.121.2.4
अर्थः - कुन्दुरुः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue