अमरकोषसम्पद्

         


Search amarakosha: कुम्भ. Page 1

1 कुम्भ (पुं)

कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः
वनौषधिवर्गः 2.4.34.1.1
अर्थः - गुग्गुलुवृक्षः


2 कुम्भ (पुं)

कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्
क्षत्रियवर्गः 2.8.37.2.1
अर्थः - गजमस्तकौ


3 कुम्भ (वि)

कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ
नानार्थवर्गः 3.3.134.2.1
अर्थः - घटः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue