अमरकोषसम्पद्

         


Search amarakosha: कुशल. Page 1

1 कुशल (नपुं)

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्
कालवर्गः 1.4.26.1.4
अर्थः - शुभम्
Auspiciousness


2 कुशल (वि)

वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि
विशेष्यनिघ्नवर्गः 3.1.4.2.4
अर्थः - कुशलः


3 कुशल (नपुं)

पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु
नानार्थवर्गः 3.3.204.2.1
अर्थः - क्षेमम्


4 कुशल (नपुं)

पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु
नानार्थवर्गः 3.3.204.2.1
अर्थः - पर्याप्तिः


5 कुशल (नपुं)

पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु
नानार्थवर्गः 3.3.204.2.1
अर्थः - पुण्यम्


6 कुशल (वि)

पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु
नानार्थवर्गः 3.3.204.2.1
अर्थः - शिक्षितः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue