अमरकोषसम्पद्

         


Search amarakosha: कूपक. Page 1

1 कूपक (पुं)

जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः
वारिवर्गः 1.10.10.1.3
अर्थः - शुष्कनद्यादौ कृतगर्तः


2 कूपक (पुं)

नियामकाः पोतवाहाः कूपको गुणवृक्षकः
वारिवर्गः 1.10.12.2.3
अर्थः - नौमध्यस्थरज्जुबन्धनकाष्ठम्


3 कूपक (पुं)

कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे
मनुष्यवर्गः 2.6.75.1.1
अर्थः - पृष्ठवंशादधोगर्ताः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue