अमरकोषसम्पद्

         


Search amarakosha: कृतान्त. Page 1

1 कृतान्त (पुं)

कृतान्तो यमुनाभ्राता शमनो यमराड्यमः
स्वर्गवर्गः 1.1.58.2.1
अर्थः - यमः
yama


2 कृतान्त (पुं)

कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु
नानार्थवर्गः 3.3.64.2.1
अर्थः - सिद्धान्तः


3 कृतान्त (पुं)

कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु
नानार्थवर्गः 3.3.64.2.1
अर्थः - अकुशलकर्मम्


4 कृतान्त (पुं)

कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु
नानार्थवर्गः 3.3.64.2.1
अर्थः - प्राक्तनशुभाशुभकर्मः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue