अमरकोषसम्पद्

         


Search amarakosha: कृष्ण. Page 1

1 कृष्ण (पुं)

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः
स्वर्गवर्गः 1.1.18.1.3
अर्थः - विष्णुः
vishnu


2 कृष्ण (पुं)

पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ
कालवर्गः 1.4.12.2.2
अर्थः - अपरपक्षः
Waning fortnight


3 कृष्ण (पुं)

कृष्णे नीलासितश्यामकालश्यामलमेचकः
धीवर्गः 1.5.14.1.1
अर्थः - कृष्णवर्णः


4 कृष्ण (नपुं)

मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम्
वैश्यवर्गः 2.9.36.1.3
अर्थः - मरीचम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue