अमरकोषसम्पद्

         


Search amarakosha: केसर. Page 1

1 केसर (पुं-नपुं)

करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्
वारिवर्गः 1.10.43.1.4
अर्थः - पद्मकेसरः


2 केसर (पुं)

पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः
वनौषधिवर्गः 2.4.25.2.4
अर्थः - पुन्नागः


3 केसर (पुं-नपुं)

एतस्य कलिका गन्धफली स्यादथ केसरे
वनौषधिवर्गः 2.4.64.1.2
अर्थः - बकुलः


4 केसर (पुं)

चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः
वनौषधिवर्गः 2.4.65.1.2
अर्थः - चाम्पेयः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue