अमरकोषसम्पद्

         


Search amarakosha: कोल. Page 1

1 कोल (पुं)

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः
वारिवर्गः 1.10.11.1.3
अर्थः - तृणादिनिर्मिततरणसाधनम्


2 कोल (नपुं)

कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले
वनौषधिवर्गः 2.4.36.2.4
अर्थः - बदरीफलम्


3 कोल (पुं)

वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः
सिंहादिवर्गः 2.5.2.1.4
अर्थः - वराहः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue