अमरकोषसम्पद्

         


Search amarakosha: क्रिया. Page 1

1 क्रिया (स्त्री)

कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः
सङ्कीर्णवर्गः 3.2.1.2.2
अर्थः - क्रिया


2 क्रिया (स्त्री)

उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः
नानार्थवर्गः 3.3.157.2.1
अर्थः - आरम्भः


3 क्रिया (स्त्री)

उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः
नानार्थवर्गः 3.3.157.2.1
अर्थः - चेष्टा


4 क्रिया (स्त्री)

उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः
नानार्थवर्गः 3.3.157.2.1
अर्थः - निष्कृतिः


5 क्रिया (स्त्री)

उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः
नानार्थवर्गः 3.3.157.2.1
अर्थः - शिक्षा


6 क्रिया (स्त्री)

उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः
नानार्थवर्गः 3.3.157.2.1
अर्थः - पूजनम्


7 क्रिया (स्त्री)

उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः
नानार्थवर्गः 3.3.157.2.1
अर्थः - सम्प्रधारणम्


8 क्रिया (स्त्री)

उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः
नानार्थवर्गः 3.3.157.2.1
अर्थः - उपायः


9 क्रिया (स्त्री)

उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः
नानार्थवर्गः 3.3.157.2.1
अर्थः - कर्मम्


10 क्रिया (स्त्री)

उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः
नानार्थवर्गः 3.3.157.2.1
अर्थः - रोगनिवारणः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue