अमरकोषसम्पद्

         


Search amarakosha: क्लिष्ट. Page 1

1 क्लिष्ट (नपुं)

सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्
शब्दादिवर्गः 1.6.19.2.2
अर्थः - विरुद्धार्थवचनम्


2 क्लिष्ट (वि)

पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः
विशेष्यनिघ्नवर्गः 3.1.98.2.3
अर्थः - प्राप्तक्लेशः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue