अमरकोषसम्पद्

         


Search amarakosha: क्षय. Page 1

1 क्षय (पुं)

संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि
कालवर्गः 1.4.22.2.4
अर्थः - प्रलयः
Destruction of the universe


2 क्षय (पुं)

क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः
मनुष्यवर्गः 2.6.51.2.1
अर्थः - राजयक्ष्मा


3 क्षय (पुं)

क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्
क्षत्रियवर्गः 2.8.19.2.1
अर्थः - अष्टवर्गाणां क्षयः


4 क्षय (पुं)

आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया
सङ्कीर्णवर्गः 3.2.7.2.4
अर्थः - अपचयः


5 क्षय (पुं)

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ
नानार्थवर्गः 3.3.146.1.2
अर्थः - गृहम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue