अमरकोषसम्पद्

         


Search amarakosha: क्षुल्लक. Page 1

1 क्षुल्लक (पुं)

निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः
शूद्रवर्गः 2.10.16.2.4
अर्थः - नीचः


2 क्षुल्लक (वि)

स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु
विशेष्यनिघ्नवर्गः 3.1.61.2.3
अर्थः - सूक्ष्मम्


3 क्षुल्लक (वि)

रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु
नानार्थवर्गः 3.3.10.2.2
अर्थः - स्वल्पम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue