अमरकोषसम्पद्

         


Search amarakosha: गन्धर्व. Page 1

1 गन्धर्व (पुं)

विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः
स्वर्गवर्गः 1.1.11.1.5
अर्थः - देवयोनिः
class of divine beings


2 गन्धर्व (पुं)

हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्
स्वर्गवर्गः 1.1.52.4.3
अर्थः - देवगायकः
celestial musician


3 गन्धर्व (पुं)

गन्धर्वः शरभो रामः सृमरो गवयः शशः
सिंहादिवर्गः 2.5.11.1.1
अर्थः - मृगभेदः


4 गन्धर्व (पुं)

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः
क्षत्रियवर्गः 2.8.44.1.4
अर्थः - अश्वः


5 गन्धर्व (पुं)

अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने
नानार्थवर्गः 3.3.133.1.1
अर्थः - अन्तराभवसत्वः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue